सुबन्तावली ?याज्ञिक्युपनिषद्

Roma

स्त्रीएकद्विबहु
प्रथमायाज्ञिक्युपनिषत् याज्ञिक्युपनिषदौ याज्ञिक्युपनिषदः
सम्बोधनम्याज्ञिक्युपनिषत् याज्ञिक्युपनिषदौ याज्ञिक्युपनिषदः
द्वितीयायाज्ञिक्युपनिषदम् याज्ञिक्युपनिषदौ याज्ञिक्युपनिषदः
तृतीयायाज्ञिक्युपनिषदा याज्ञिक्युपनिषद्भ्याम् याज्ञिक्युपनिषद्भिः
चतुर्थीयाज्ञिक्युपनिषदे याज्ञिक्युपनिषद्भ्याम् याज्ञिक्युपनिषद्भ्यः
पञ्चमीयाज्ञिक्युपनिषदः याज्ञिक्युपनिषद्भ्याम् याज्ञिक्युपनिषद्भ्यः
षष्ठीयाज्ञिक्युपनिषदः याज्ञिक्युपनिषदोः याज्ञिक्युपनिषदाम्
सप्तमीयाज्ञिक्युपनिषदि याज्ञिक्युपनिषदोः याज्ञिक्युपनिषत्सु

समास याज्ञिक्युपनिषत्

अव्यय ॰याज्ञिक्युपनिषत्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria