Declension table of ?yājñikāśva

Deva

MasculineSingularDualPlural
Nominativeyājñikāśvaḥ yājñikāśvau yājñikāśvāḥ
Vocativeyājñikāśva yājñikāśvau yājñikāśvāḥ
Accusativeyājñikāśvam yājñikāśvau yājñikāśvān
Instrumentalyājñikāśvena yājñikāśvābhyām yājñikāśvaiḥ yājñikāśvebhiḥ
Dativeyājñikāśvāya yājñikāśvābhyām yājñikāśvebhyaḥ
Ablativeyājñikāśvāt yājñikāśvābhyām yājñikāśvebhyaḥ
Genitiveyājñikāśvasya yājñikāśvayoḥ yājñikāśvānām
Locativeyājñikāśve yājñikāśvayoḥ yājñikāśveṣu

Compound yājñikāśva -

Adverb -yājñikāśvam -yājñikāśvāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria