सुबन्तावली ?याज्ञिकाश्व

Roma

पुमान्एकद्विबहु
प्रथमायाज्ञिकाश्वः याज्ञिकाश्वौ याज्ञिकाश्वाः
सम्बोधनम्याज्ञिकाश्व याज्ञिकाश्वौ याज्ञिकाश्वाः
द्वितीयायाज्ञिकाश्वम् याज्ञिकाश्वौ याज्ञिकाश्वान्
तृतीयायाज्ञिकाश्वेन याज्ञिकाश्वाभ्याम् याज्ञिकाश्वैः याज्ञिकाश्वेभिः
चतुर्थीयाज्ञिकाश्वाय याज्ञिकाश्वाभ्याम् याज्ञिकाश्वेभ्यः
पञ्चमीयाज्ञिकाश्वात् याज्ञिकाश्वाभ्याम् याज्ञिकाश्वेभ्यः
षष्ठीयाज्ञिकाश्वस्य याज्ञिकाश्वयोः याज्ञिकाश्वानाम्
सप्तमीयाज्ञिकाश्वे याज्ञिकाश्वयोः याज्ञिकाश्वेषु

समास याज्ञिकाश्व

अव्यय ॰याज्ञिकाश्वम् ॰याज्ञिकाश्वात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria