Declension table of yājñika

Deva

NeuterSingularDualPlural
Nominativeyājñikam yājñike yājñikāni
Vocativeyājñika yājñike yājñikāni
Accusativeyājñikam yājñike yājñikāni
Instrumentalyājñikena yājñikābhyām yājñikaiḥ
Dativeyājñikāya yājñikābhyām yājñikebhyaḥ
Ablativeyājñikāt yājñikābhyām yājñikebhyaḥ
Genitiveyājñikasya yājñikayoḥ yājñikānām
Locativeyājñike yājñikayoḥ yājñikeṣu

Compound yājñika -

Adverb -yājñikam -yājñikāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria