Declension table of yājñavalkīyadharmaśāstranibandha

Deva

MasculineSingularDualPlural
Nominativeyājñavalkīyadharmaśāstranibandhaḥ yājñavalkīyadharmaśāstranibandhau yājñavalkīyadharmaśāstranibandhāḥ
Vocativeyājñavalkīyadharmaśāstranibandha yājñavalkīyadharmaśāstranibandhau yājñavalkīyadharmaśāstranibandhāḥ
Accusativeyājñavalkīyadharmaśāstranibandham yājñavalkīyadharmaśāstranibandhau yājñavalkīyadharmaśāstranibandhān
Instrumentalyājñavalkīyadharmaśāstranibandhena yājñavalkīyadharmaśāstranibandhābhyām yājñavalkīyadharmaśāstranibandhaiḥ yājñavalkīyadharmaśāstranibandhebhiḥ
Dativeyājñavalkīyadharmaśāstranibandhāya yājñavalkīyadharmaśāstranibandhābhyām yājñavalkīyadharmaśāstranibandhebhyaḥ
Ablativeyājñavalkīyadharmaśāstranibandhāt yājñavalkīyadharmaśāstranibandhābhyām yājñavalkīyadharmaśāstranibandhebhyaḥ
Genitiveyājñavalkīyadharmaśāstranibandhasya yājñavalkīyadharmaśāstranibandhayoḥ yājñavalkīyadharmaśāstranibandhānām
Locativeyājñavalkīyadharmaśāstranibandhe yājñavalkīyadharmaśāstranibandhayoḥ yājñavalkīyadharmaśāstranibandheṣu

Compound yājñavalkīyadharmaśāstranibandha -

Adverb -yājñavalkīyadharmaśāstranibandham -yājñavalkīyadharmaśāstranibandhāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria