Declension table of yājña

Deva

NeuterSingularDualPlural
Nominativeyājñam yājñe yājñāni
Vocativeyājña yājñe yājñāni
Accusativeyājñam yājñe yājñāni
Instrumentalyājñena yājñābhyām yājñaiḥ
Dativeyājñāya yājñābhyām yājñebhyaḥ
Ablativeyājñāt yājñābhyām yājñebhyaḥ
Genitiveyājñasya yājñayoḥ yājñānām
Locativeyājñe yājñayoḥ yājñeṣu

Compound yājña -

Adverb -yājñam -yājñāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria