Declension table of yājuṣa

Deva

MasculineSingularDualPlural
Nominativeyājuṣaḥ yājuṣau yājuṣāḥ
Vocativeyājuṣa yājuṣau yājuṣāḥ
Accusativeyājuṣam yājuṣau yājuṣān
Instrumentalyājuṣeṇa yājuṣābhyām yājuṣaiḥ yājuṣebhiḥ
Dativeyājuṣāya yājuṣābhyām yājuṣebhyaḥ
Ablativeyājuṣāt yājuṣābhyām yājuṣebhyaḥ
Genitiveyājuṣasya yājuṣayoḥ yājuṣāṇām
Locativeyājuṣe yājuṣayoḥ yājuṣeṣu

Compound yājuṣa -

Adverb -yājuṣam -yājuṣāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria