Declension table of ?yādavaka

Deva

MasculineSingularDualPlural
Nominativeyādavakaḥ yādavakau yādavakāḥ
Vocativeyādavaka yādavakau yādavakāḥ
Accusativeyādavakam yādavakau yādavakān
Instrumentalyādavakena yādavakābhyām yādavakaiḥ yādavakebhiḥ
Dativeyādavakāya yādavakābhyām yādavakebhyaḥ
Ablativeyādavakāt yādavakābhyām yādavakebhyaḥ
Genitiveyādavakasya yādavakayoḥ yādavakānām
Locativeyādavake yādavakayoḥ yādavakeṣu

Compound yādavaka -

Adverb -yādavakam -yādavakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria