सुबन्तावली ?यादवक

Roma

पुमान्एकद्विबहु
प्रथमायादवकः यादवकौ यादवकाः
सम्बोधनम्यादवक यादवकौ यादवकाः
द्वितीयायादवकम् यादवकौ यादवकान्
तृतीयायादवकेन यादवकाभ्याम् यादवकैः यादवकेभिः
चतुर्थीयादवकाय यादवकाभ्याम् यादवकेभ्यः
पञ्चमीयादवकात् यादवकाभ्याम् यादवकेभ्यः
षष्ठीयादवकस्य यादवकयोः यादवकानाम्
सप्तमीयादवके यादवकयोः यादवकेषु

समास यादवक

अव्यय ॰यादवकम् ॰यादवकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria