Declension table of yādava

Deva

MasculineSingularDualPlural
Nominativeyādavaḥ yādavau yādavāḥ
Vocativeyādava yādavau yādavāḥ
Accusativeyādavam yādavau yādavān
Instrumentalyādavena yādavābhyām yādavaiḥ yādavebhiḥ
Dativeyādavāya yādavābhyām yādavebhyaḥ
Ablativeyādavāt yādavābhyām yādavebhyaḥ
Genitiveyādavasya yādavayoḥ yādavānām
Locativeyādave yādavayoḥ yādaveṣu

Compound yādava -

Adverb -yādavam -yādavāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria