Declension table of yaṣṭi

Deva

NeuterSingularDualPlural
Nominativeyaṣṭi yaṣṭinī yaṣṭīni
Vocativeyaṣṭi yaṣṭinī yaṣṭīni
Accusativeyaṣṭi yaṣṭinī yaṣṭīni
Instrumentalyaṣṭinā yaṣṭibhyām yaṣṭibhiḥ
Dativeyaṣṭine yaṣṭibhyām yaṣṭibhyaḥ
Ablativeyaṣṭinaḥ yaṣṭibhyām yaṣṭibhyaḥ
Genitiveyaṣṭinaḥ yaṣṭinoḥ yaṣṭīnām
Locativeyaṣṭini yaṣṭinoḥ yaṣṭiṣu

Compound yaṣṭi -

Adverb -yaṣṭi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria