Declension table of ?vyutthāpita

Deva

MasculineSingularDualPlural
Nominativevyutthāpitaḥ vyutthāpitau vyutthāpitāḥ
Vocativevyutthāpita vyutthāpitau vyutthāpitāḥ
Accusativevyutthāpitam vyutthāpitau vyutthāpitān
Instrumentalvyutthāpitena vyutthāpitābhyām vyutthāpitaiḥ vyutthāpitebhiḥ
Dativevyutthāpitāya vyutthāpitābhyām vyutthāpitebhyaḥ
Ablativevyutthāpitāt vyutthāpitābhyām vyutthāpitebhyaḥ
Genitivevyutthāpitasya vyutthāpitayoḥ vyutthāpitānām
Locativevyutthāpite vyutthāpitayoḥ vyutthāpiteṣu

Compound vyutthāpita -

Adverb -vyutthāpitam -vyutthāpitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria