सुबन्तावली ?व्युत्थापित

Roma

पुमान्एकद्विबहु
प्रथमाव्युत्थापितः व्युत्थापितौ व्युत्थापिताः
सम्बोधनम्व्युत्थापित व्युत्थापितौ व्युत्थापिताः
द्वितीयाव्युत्थापितम् व्युत्थापितौ व्युत्थापितान्
तृतीयाव्युत्थापितेन व्युत्थापिताभ्याम् व्युत्थापितैः व्युत्थापितेभिः
चतुर्थीव्युत्थापिताय व्युत्थापिताभ्याम् व्युत्थापितेभ्यः
पञ्चमीव्युत्थापितात् व्युत्थापिताभ्याम् व्युत्थापितेभ्यः
षष्ठीव्युत्थापितस्य व्युत्थापितयोः व्युत्थापितानाम्
सप्तमीव्युत्थापिते व्युत्थापितयोः व्युत्थापितेषु

समास व्युत्थापित

अव्यय ॰व्युत्थापितम् ॰व्युत्थापितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria