Declension table of vyutthāna

Deva

NeuterSingularDualPlural
Nominativevyutthānam vyutthāne vyutthānāni
Vocativevyutthāna vyutthāne vyutthānāni
Accusativevyutthānam vyutthāne vyutthānāni
Instrumentalvyutthānena vyutthānābhyām vyutthānaiḥ
Dativevyutthānāya vyutthānābhyām vyutthānebhyaḥ
Ablativevyutthānāt vyutthānābhyām vyutthānebhyaḥ
Genitivevyutthānasya vyutthānayoḥ vyutthānānām
Locativevyutthāne vyutthānayoḥ vyutthāneṣu

Compound vyutthāna -

Adverb -vyutthānam -vyutthānāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria