Declension table of vyutkrānta

Deva

NeuterSingularDualPlural
Nominativevyutkrāntam vyutkrānte vyutkrāntāni
Vocativevyutkrānta vyutkrānte vyutkrāntāni
Accusativevyutkrāntam vyutkrānte vyutkrāntāni
Instrumentalvyutkrāntena vyutkrāntābhyām vyutkrāntaiḥ
Dativevyutkrāntāya vyutkrāntābhyām vyutkrāntebhyaḥ
Ablativevyutkrāntāt vyutkrāntābhyām vyutkrāntebhyaḥ
Genitivevyutkrāntasya vyutkrāntayoḥ vyutkrāntānām
Locativevyutkrānte vyutkrāntayoḥ vyutkrānteṣu

Compound vyutkrānta -

Adverb -vyutkrāntam -vyutkrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria