Declension table of vyomavatī

Deva

FeminineSingularDualPlural
Nominativevyomavatī vyomavatyau vyomavatyaḥ
Vocativevyomavati vyomavatyau vyomavatyaḥ
Accusativevyomavatīm vyomavatyau vyomavatīḥ
Instrumentalvyomavatyā vyomavatībhyām vyomavatībhiḥ
Dativevyomavatyai vyomavatībhyām vyomavatībhyaḥ
Ablativevyomavatyāḥ vyomavatībhyām vyomavatībhyaḥ
Genitivevyomavatyāḥ vyomavatyoḥ vyomavatīnām
Locativevyomavatyām vyomavatyoḥ vyomavatīṣu

Compound vyomavati - vyomavatī -

Adverb -vyomavati

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria