Declension table of ?vyavavahṛta

Deva

NeuterSingularDualPlural
Nominativevyavavahṛtam vyavavahṛte vyavavahṛtāni
Vocativevyavavahṛta vyavavahṛte vyavavahṛtāni
Accusativevyavavahṛtam vyavavahṛte vyavavahṛtāni
Instrumentalvyavavahṛtena vyavavahṛtābhyām vyavavahṛtaiḥ
Dativevyavavahṛtāya vyavavahṛtābhyām vyavavahṛtebhyaḥ
Ablativevyavavahṛtāt vyavavahṛtābhyām vyavavahṛtebhyaḥ
Genitivevyavavahṛtasya vyavavahṛtayoḥ vyavavahṛtānām
Locativevyavavahṛte vyavavahṛtayoḥ vyavavahṛteṣu

Compound vyavavahṛta -

Adverb -vyavavahṛtam -vyavavahṛtāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria