सुबन्तावली ?व्यववहृत

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यववहृतम् व्यववहृते व्यववहृतानि
सम्बोधनम्व्यववहृत व्यववहृते व्यववहृतानि
द्वितीयाव्यववहृतम् व्यववहृते व्यववहृतानि
तृतीयाव्यववहृतेन व्यववहृताभ्याम् व्यववहृतैः
चतुर्थीव्यववहृताय व्यववहृताभ्याम् व्यववहृतेभ्यः
पञ्चमीव्यववहृतात् व्यववहृताभ्याम् व्यववहृतेभ्यः
षष्ठीव्यववहृतस्य व्यववहृतयोः व्यववहृतानाम्
सप्तमीव्यववहृते व्यववहृतयोः व्यववहृतेषु

समास व्यववहृत

अव्यय ॰व्यववहृतम् ॰व्यववहृतात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria