Declension table of ?vyavalokana

Deva

NeuterSingularDualPlural
Nominativevyavalokanam vyavalokane vyavalokanāni
Vocativevyavalokana vyavalokane vyavalokanāni
Accusativevyavalokanam vyavalokane vyavalokanāni
Instrumentalvyavalokanena vyavalokanābhyām vyavalokanaiḥ
Dativevyavalokanāya vyavalokanābhyām vyavalokanebhyaḥ
Ablativevyavalokanāt vyavalokanābhyām vyavalokanebhyaḥ
Genitivevyavalokanasya vyavalokanayoḥ vyavalokanānām
Locativevyavalokane vyavalokanayoḥ vyavalokaneṣu

Compound vyavalokana -

Adverb -vyavalokanam -vyavalokanāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria