सुबन्तावली ?व्यवलोकन

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यवलोकनम् व्यवलोकने व्यवलोकनानि
सम्बोधनम्व्यवलोकन व्यवलोकने व्यवलोकनानि
द्वितीयाव्यवलोकनम् व्यवलोकने व्यवलोकनानि
तृतीयाव्यवलोकनेन व्यवलोकनाभ्याम् व्यवलोकनैः
चतुर्थीव्यवलोकनाय व्यवलोकनाभ्याम् व्यवलोकनेभ्यः
पञ्चमीव्यवलोकनात् व्यवलोकनाभ्याम् व्यवलोकनेभ्यः
षष्ठीव्यवलोकनस्य व्यवलोकनयोः व्यवलोकनानाम्
सप्तमीव्यवलोकने व्यवलोकनयोः व्यवलोकनेषु

समास व्यवलोकन

अव्यय ॰व्यवलोकनम् ॰व्यवलोकनात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria