Declension table of ?vyavahartavya

Deva

NeuterSingularDualPlural
Nominativevyavahartavyam vyavahartavye vyavahartavyāni
Vocativevyavahartavya vyavahartavye vyavahartavyāni
Accusativevyavahartavyam vyavahartavye vyavahartavyāni
Instrumentalvyavahartavyena vyavahartavyābhyām vyavahartavyaiḥ
Dativevyavahartavyāya vyavahartavyābhyām vyavahartavyebhyaḥ
Ablativevyavahartavyāt vyavahartavyābhyām vyavahartavyebhyaḥ
Genitivevyavahartavyasya vyavahartavyayoḥ vyavahartavyānām
Locativevyavahartavye vyavahartavyayoḥ vyavahartavyeṣu

Compound vyavahartavya -

Adverb -vyavahartavyam -vyavahartavyāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria