सुबन्तावली ?व्यवहर्तव्य

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यवहर्तव्यम् व्यवहर्तव्ये व्यवहर्तव्यानि
सम्बोधनम्व्यवहर्तव्य व्यवहर्तव्ये व्यवहर्तव्यानि
द्वितीयाव्यवहर्तव्यम् व्यवहर्तव्ये व्यवहर्तव्यानि
तृतीयाव्यवहर्तव्येन व्यवहर्तव्याभ्याम् व्यवहर्तव्यैः
चतुर्थीव्यवहर्तव्याय व्यवहर्तव्याभ्याम् व्यवहर्तव्येभ्यः
पञ्चमीव्यवहर्तव्यात् व्यवहर्तव्याभ्याम् व्यवहर्तव्येभ्यः
षष्ठीव्यवहर्तव्यस्य व्यवहर्तव्ययोः व्यवहर्तव्यानाम्
सप्तमीव्यवहर्तव्ये व्यवहर्तव्ययोः व्यवहर्तव्येषु

समास व्यवहर्तव्य

अव्यय ॰व्यवहर्तव्यम् ॰व्यवहर्तव्यात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria