Declension table of ?vyavahāraratnākara

Deva

MasculineSingularDualPlural
Nominativevyavahāraratnākaraḥ vyavahāraratnākarau vyavahāraratnākarāḥ
Vocativevyavahāraratnākara vyavahāraratnākarau vyavahāraratnākarāḥ
Accusativevyavahāraratnākaram vyavahāraratnākarau vyavahāraratnākarān
Instrumentalvyavahāraratnākareṇa vyavahāraratnākarābhyām vyavahāraratnākaraiḥ vyavahāraratnākarebhiḥ
Dativevyavahāraratnākarāya vyavahāraratnākarābhyām vyavahāraratnākarebhyaḥ
Ablativevyavahāraratnākarāt vyavahāraratnākarābhyām vyavahāraratnākarebhyaḥ
Genitivevyavahāraratnākarasya vyavahāraratnākarayoḥ vyavahāraratnākarāṇām
Locativevyavahāraratnākare vyavahāraratnākarayoḥ vyavahāraratnākareṣu

Compound vyavahāraratnākara -

Adverb -vyavahāraratnākaram -vyavahāraratnākarāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria