सुबन्तावली ?व्यवहाररत्नाकर

Roma

पुमान्एकद्विबहु
प्रथमाव्यवहाररत्नाकरः व्यवहाररत्नाकरौ व्यवहाररत्नाकराः
सम्बोधनम्व्यवहाररत्नाकर व्यवहाररत्नाकरौ व्यवहाररत्नाकराः
द्वितीयाव्यवहाररत्नाकरम् व्यवहाररत्नाकरौ व्यवहाररत्नाकरान्
तृतीयाव्यवहाररत्नाकरेण व्यवहाररत्नाकराभ्याम् व्यवहाररत्नाकरैः व्यवहाररत्नाकरेभिः
चतुर्थीव्यवहाररत्नाकराय व्यवहाररत्नाकराभ्याम् व्यवहाररत्नाकरेभ्यः
पञ्चमीव्यवहाररत्नाकरात् व्यवहाररत्नाकराभ्याम् व्यवहाररत्नाकरेभ्यः
षष्ठीव्यवहाररत्नाकरस्य व्यवहाररत्नाकरयोः व्यवहाररत्नाकराणाम्
सप्तमीव्यवहाररत्नाकरे व्यवहाररत्नाकरयोः व्यवहाररत्नाकरेषु

समास व्यवहाररत्नाकर

अव्यय ॰व्यवहाररत्नाकरम् ॰व्यवहाररत्नाकरात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria