Declension table of ?vyavagaḍhavat

Deva

NeuterSingularDualPlural
Nominativevyavagaḍhavat vyavagaḍhavantī vyavagaḍhavatī vyavagaḍhavanti
Vocativevyavagaḍhavat vyavagaḍhavantī vyavagaḍhavatī vyavagaḍhavanti
Accusativevyavagaḍhavat vyavagaḍhavantī vyavagaḍhavatī vyavagaḍhavanti
Instrumentalvyavagaḍhavatā vyavagaḍhavadbhyām vyavagaḍhavadbhiḥ
Dativevyavagaḍhavate vyavagaḍhavadbhyām vyavagaḍhavadbhyaḥ
Ablativevyavagaḍhavataḥ vyavagaḍhavadbhyām vyavagaḍhavadbhyaḥ
Genitivevyavagaḍhavataḥ vyavagaḍhavatoḥ vyavagaḍhavatām
Locativevyavagaḍhavati vyavagaḍhavatoḥ vyavagaḍhavatsu

Adverb -vyavagaḍhavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria