सुबन्तावली ?व्यवगढवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यवगढवत् व्यवगढवन्ती व्यवगढवती व्यवगढवन्ति
सम्बोधनम्व्यवगढवत् व्यवगढवन्ती व्यवगढवती व्यवगढवन्ति
द्वितीयाव्यवगढवत् व्यवगढवन्ती व्यवगढवती व्यवगढवन्ति
तृतीयाव्यवगढवता व्यवगढवद्भ्याम् व्यवगढवद्भिः
चतुर्थीव्यवगढवते व्यवगढवद्भ्याम् व्यवगढवद्भ्यः
पञ्चमीव्यवगढवतः व्यवगढवद्भ्याम् व्यवगढवद्भ्यः
षष्ठीव्यवगढवतः व्यवगढवतोः व्यवगढवताम्
सप्तमीव्यवगढवति व्यवगढवतोः व्यवगढवत्सु

अव्यय ॰व्यवगढवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria