Declension table of ?vyavagaḍhavat

Deva

MasculineSingularDualPlural
Nominativevyavagaḍhavān vyavagaḍhavantau vyavagaḍhavantaḥ
Vocativevyavagaḍhavan vyavagaḍhavantau vyavagaḍhavantaḥ
Accusativevyavagaḍhavantam vyavagaḍhavantau vyavagaḍhavataḥ
Instrumentalvyavagaḍhavatā vyavagaḍhavadbhyām vyavagaḍhavadbhiḥ
Dativevyavagaḍhavate vyavagaḍhavadbhyām vyavagaḍhavadbhyaḥ
Ablativevyavagaḍhavataḥ vyavagaḍhavadbhyām vyavagaḍhavadbhyaḥ
Genitivevyavagaḍhavataḥ vyavagaḍhavatoḥ vyavagaḍhavatām
Locativevyavagaḍhavati vyavagaḍhavatoḥ vyavagaḍhavatsu

Compound vyavagaḍhavat -

Adverb -vyavagaḍhavantam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria