सुबन्तावली ?व्यवगढवत्

Roma

पुमान्एकद्विबहु
प्रथमाव्यवगढवान् व्यवगढवन्तौ व्यवगढवन्तः
सम्बोधनम्व्यवगढवन् व्यवगढवन्तौ व्यवगढवन्तः
द्वितीयाव्यवगढवन्तम् व्यवगढवन्तौ व्यवगढवतः
तृतीयाव्यवगढवता व्यवगढवद्भ्याम् व्यवगढवद्भिः
चतुर्थीव्यवगढवते व्यवगढवद्भ्याम् व्यवगढवद्भ्यः
पञ्चमीव्यवगढवतः व्यवगढवद्भ्याम् व्यवगढवद्भ्यः
षष्ठीव्यवगढवतः व्यवगढवतोः व्यवगढवताम्
सप्तमीव्यवगढवति व्यवगढवतोः व्यवगढवत्सु

समास व्यवगढवत्

अव्यय ॰व्यवगढवन्तम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria