Declension table of ?vyavadhāyaka

Deva

NeuterSingularDualPlural
Nominativevyavadhāyakam vyavadhāyake vyavadhāyakāni
Vocativevyavadhāyaka vyavadhāyake vyavadhāyakāni
Accusativevyavadhāyakam vyavadhāyake vyavadhāyakāni
Instrumentalvyavadhāyakena vyavadhāyakābhyām vyavadhāyakaiḥ
Dativevyavadhāyakāya vyavadhāyakābhyām vyavadhāyakebhyaḥ
Ablativevyavadhāyakāt vyavadhāyakābhyām vyavadhāyakebhyaḥ
Genitivevyavadhāyakasya vyavadhāyakayoḥ vyavadhāyakānām
Locativevyavadhāyake vyavadhāyakayoḥ vyavadhāyakeṣu

Compound vyavadhāyaka -

Adverb -vyavadhāyakam -vyavadhāyakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria