सुबन्तावली ?व्यवधायक

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यवधायकम् व्यवधायके व्यवधायकानि
सम्बोधनम्व्यवधायक व्यवधायके व्यवधायकानि
द्वितीयाव्यवधायकम् व्यवधायके व्यवधायकानि
तृतीयाव्यवधायकेन व्यवधायकाभ्याम् व्यवधायकैः
चतुर्थीव्यवधायकाय व्यवधायकाभ्याम् व्यवधायकेभ्यः
पञ्चमीव्यवधायकात् व्यवधायकाभ्याम् व्यवधायकेभ्यः
षष्ठीव्यवधायकस्य व्यवधायकयोः व्यवधायकानाम्
सप्तमीव्यवधायके व्यवधायकयोः व्यवधायकेषु

समास व्यवधायक

अव्यय ॰व्यवधायकम् ॰व्यवधायकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria