Declension table of ?vyavadhānavat

Deva

NeuterSingularDualPlural
Nominativevyavadhānavat vyavadhānavantī vyavadhānavatī vyavadhānavanti
Vocativevyavadhānavat vyavadhānavantī vyavadhānavatī vyavadhānavanti
Accusativevyavadhānavat vyavadhānavantī vyavadhānavatī vyavadhānavanti
Instrumentalvyavadhānavatā vyavadhānavadbhyām vyavadhānavadbhiḥ
Dativevyavadhānavate vyavadhānavadbhyām vyavadhānavadbhyaḥ
Ablativevyavadhānavataḥ vyavadhānavadbhyām vyavadhānavadbhyaḥ
Genitivevyavadhānavataḥ vyavadhānavatoḥ vyavadhānavatām
Locativevyavadhānavati vyavadhānavatoḥ vyavadhānavatsu

Adverb -vyavadhānavatam

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria