सुबन्तावली ?व्यवधानवत्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यवधानवत् व्यवधानवन्ती व्यवधानवती व्यवधानवन्ति
सम्बोधनम्व्यवधानवत् व्यवधानवन्ती व्यवधानवती व्यवधानवन्ति
द्वितीयाव्यवधानवत् व्यवधानवन्ती व्यवधानवती व्यवधानवन्ति
तृतीयाव्यवधानवता व्यवधानवद्भ्याम् व्यवधानवद्भिः
चतुर्थीव्यवधानवते व्यवधानवद्भ्याम् व्यवधानवद्भ्यः
पञ्चमीव्यवधानवतः व्यवधानवद्भ्याम् व्यवधानवद्भ्यः
षष्ठीव्यवधानवतः व्यवधानवतोः व्यवधानवताम्
सप्तमीव्यवधानवति व्यवधानवतोः व्यवधानवत्सु

अव्यय ॰व्यवधानवतम्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria