Declension table of ?vyatiśaṅkita

Deva

MasculineSingularDualPlural
Nominativevyatiśaṅkitaḥ vyatiśaṅkitau vyatiśaṅkitāḥ
Vocativevyatiśaṅkita vyatiśaṅkitau vyatiśaṅkitāḥ
Accusativevyatiśaṅkitam vyatiśaṅkitau vyatiśaṅkitān
Instrumentalvyatiśaṅkitena vyatiśaṅkitābhyām vyatiśaṅkitaiḥ vyatiśaṅkitebhiḥ
Dativevyatiśaṅkitāya vyatiśaṅkitābhyām vyatiśaṅkitebhyaḥ
Ablativevyatiśaṅkitāt vyatiśaṅkitābhyām vyatiśaṅkitebhyaḥ
Genitivevyatiśaṅkitasya vyatiśaṅkitayoḥ vyatiśaṅkitānām
Locativevyatiśaṅkite vyatiśaṅkitayoḥ vyatiśaṅkiteṣu

Compound vyatiśaṅkita -

Adverb -vyatiśaṅkitam -vyatiśaṅkitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria