सुबन्तावली ?व्यतिशङ्कित

Roma

पुमान्एकद्विबहु
प्रथमाव्यतिशङ्कितः व्यतिशङ्कितौ व्यतिशङ्किताः
सम्बोधनम्व्यतिशङ्कित व्यतिशङ्कितौ व्यतिशङ्किताः
द्वितीयाव्यतिशङ्कितम् व्यतिशङ्कितौ व्यतिशङ्कितान्
तृतीयाव्यतिशङ्कितेन व्यतिशङ्किताभ्याम् व्यतिशङ्कितैः व्यतिशङ्कितेभिः
चतुर्थीव्यतिशङ्किताय व्यतिशङ्किताभ्याम् व्यतिशङ्कितेभ्यः
पञ्चमीव्यतिशङ्कितात् व्यतिशङ्किताभ्याम् व्यतिशङ्कितेभ्यः
षष्ठीव्यतिशङ्कितस्य व्यतिशङ्कितयोः व्यतिशङ्कितानाम्
सप्तमीव्यतिशङ्किते व्यतिशङ्कितयोः व्यतिशङ्कितेषु

समास व्यतिशङ्कित

अव्यय ॰व्यतिशङ्कितम् ॰व्यतिशङ्कितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria