Declension table of ?vyatipātajananaśānti

Deva

FeminineSingularDualPlural
Nominativevyatipātajananaśāntiḥ vyatipātajananaśāntī vyatipātajananaśāntayaḥ
Vocativevyatipātajananaśānte vyatipātajananaśāntī vyatipātajananaśāntayaḥ
Accusativevyatipātajananaśāntim vyatipātajananaśāntī vyatipātajananaśāntīḥ
Instrumentalvyatipātajananaśāntyā vyatipātajananaśāntibhyām vyatipātajananaśāntibhiḥ
Dativevyatipātajananaśāntyai vyatipātajananaśāntaye vyatipātajananaśāntibhyām vyatipātajananaśāntibhyaḥ
Ablativevyatipātajananaśāntyāḥ vyatipātajananaśānteḥ vyatipātajananaśāntibhyām vyatipātajananaśāntibhyaḥ
Genitivevyatipātajananaśāntyāḥ vyatipātajananaśānteḥ vyatipātajananaśāntyoḥ vyatipātajananaśāntīnām
Locativevyatipātajananaśāntyām vyatipātajananaśāntau vyatipātajananaśāntyoḥ vyatipātajananaśāntiṣu

Compound vyatipātajananaśānti -

Adverb -vyatipātajananaśānti

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria