सुबन्तावली ?व्यतिपातजननशान्ति

Roma

स्त्रीएकद्विबहु
प्रथमाव्यतिपातजननशान्तिः व्यतिपातजननशान्ती व्यतिपातजननशान्तयः
सम्बोधनम्व्यतिपातजननशान्ते व्यतिपातजननशान्ती व्यतिपातजननशान्तयः
द्वितीयाव्यतिपातजननशान्तिम् व्यतिपातजननशान्ती व्यतिपातजननशान्तीः
तृतीयाव्यतिपातजननशान्त्या व्यतिपातजननशान्तिभ्याम् व्यतिपातजननशान्तिभिः
चतुर्थीव्यतिपातजननशान्त्यै व्यतिपातजननशान्तये व्यतिपातजननशान्तिभ्याम् व्यतिपातजननशान्तिभ्यः
पञ्चमीव्यतिपातजननशान्त्याः व्यतिपातजननशान्तेः व्यतिपातजननशान्तिभ्याम् व्यतिपातजननशान्तिभ्यः
षष्ठीव्यतिपातजननशान्त्याः व्यतिपातजननशान्तेः व्यतिपातजननशान्त्योः व्यतिपातजननशान्तीनाम्
सप्तमीव्यतिपातजननशान्त्याम् व्यतिपातजननशान्तौ व्यतिपातजननशान्त्योः व्यतिपातजननशान्तिषु

समास व्यतिपातजननशान्ति

अव्यय ॰व्यतिपातजननशान्ति

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria