Declension table of ?vyatikrānta

Deva

MasculineSingularDualPlural
Nominativevyatikrāntaḥ vyatikrāntau vyatikrāntāḥ
Vocativevyatikrānta vyatikrāntau vyatikrāntāḥ
Accusativevyatikrāntam vyatikrāntau vyatikrāntān
Instrumentalvyatikrāntena vyatikrāntābhyām vyatikrāntaiḥ vyatikrāntebhiḥ
Dativevyatikrāntāya vyatikrāntābhyām vyatikrāntebhyaḥ
Ablativevyatikrāntāt vyatikrāntābhyām vyatikrāntebhyaḥ
Genitivevyatikrāntasya vyatikrāntayoḥ vyatikrāntānām
Locativevyatikrānte vyatikrāntayoḥ vyatikrānteṣu

Compound vyatikrānta -

Adverb -vyatikrāntam -vyatikrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria