सुबन्तावली ?व्यतिक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाव्यतिक्रान्तः व्यतिक्रान्तौ व्यतिक्रान्ताः
सम्बोधनम्व्यतिक्रान्त व्यतिक्रान्तौ व्यतिक्रान्ताः
द्वितीयाव्यतिक्रान्तम् व्यतिक्रान्तौ व्यतिक्रान्तान्
तृतीयाव्यतिक्रान्तेन व्यतिक्रान्ताभ्याम् व्यतिक्रान्तैः व्यतिक्रान्तेभिः
चतुर्थीव्यतिक्रान्ताय व्यतिक्रान्ताभ्याम् व्यतिक्रान्तेभ्यः
पञ्चमीव्यतिक्रान्तात् व्यतिक्रान्ताभ्याम् व्यतिक्रान्तेभ्यः
षष्ठीव्यतिक्रान्तस्य व्यतिक्रान्तयोः व्यतिक्रान्तानाम्
सप्तमीव्यतिक्रान्ते व्यतिक्रान्तयोः व्यतिक्रान्तेषु

समास व्यतिक्रान्त

अव्यय ॰व्यतिक्रान्तम् ॰व्यतिक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria