Declension table of ?vyaticumbita

Deva

MasculineSingularDualPlural
Nominativevyaticumbitaḥ vyaticumbitau vyaticumbitāḥ
Vocativevyaticumbita vyaticumbitau vyaticumbitāḥ
Accusativevyaticumbitam vyaticumbitau vyaticumbitān
Instrumentalvyaticumbitena vyaticumbitābhyām vyaticumbitaiḥ vyaticumbitebhiḥ
Dativevyaticumbitāya vyaticumbitābhyām vyaticumbitebhyaḥ
Ablativevyaticumbitāt vyaticumbitābhyām vyaticumbitebhyaḥ
Genitivevyaticumbitasya vyaticumbitayoḥ vyaticumbitānām
Locativevyaticumbite vyaticumbitayoḥ vyaticumbiteṣu

Compound vyaticumbita -

Adverb -vyaticumbitam -vyaticumbitāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria