सुबन्तावली ?व्यतिचुम्बित

Roma

पुमान्एकद्विबहु
प्रथमाव्यतिचुम्बितः व्यतिचुम्बितौ व्यतिचुम्बिताः
सम्बोधनम्व्यतिचुम्बित व्यतिचुम्बितौ व्यतिचुम्बिताः
द्वितीयाव्यतिचुम्बितम् व्यतिचुम्बितौ व्यतिचुम्बितान्
तृतीयाव्यतिचुम्बितेन व्यतिचुम्बिताभ्याम् व्यतिचुम्बितैः व्यतिचुम्बितेभिः
चतुर्थीव्यतिचुम्बिताय व्यतिचुम्बिताभ्याम् व्यतिचुम्बितेभ्यः
पञ्चमीव्यतिचुम्बितात् व्यतिचुम्बिताभ्याम् व्यतिचुम्बितेभ्यः
षष्ठीव्यतिचुम्बितस्य व्यतिचुम्बितयोः व्यतिचुम्बितानाम्
सप्तमीव्यतिचुम्बिते व्यतिचुम्बितयोः व्यतिचुम्बितेषु

समास व्यतिचुम्बित

अव्यय ॰व्यतिचुम्बितम् ॰व्यतिचुम्बितात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria