Declension table of ?vyathaka

Deva

MasculineSingularDualPlural
Nominativevyathakaḥ vyathakau vyathakāḥ
Vocativevyathaka vyathakau vyathakāḥ
Accusativevyathakam vyathakau vyathakān
Instrumentalvyathakena vyathakābhyām vyathakaiḥ vyathakebhiḥ
Dativevyathakāya vyathakābhyām vyathakebhyaḥ
Ablativevyathakāt vyathakābhyām vyathakebhyaḥ
Genitivevyathakasya vyathakayoḥ vyathakānām
Locativevyathake vyathakayoḥ vyathakeṣu

Compound vyathaka -

Adverb -vyathakam -vyathakāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria