सुबन्तावली ?व्यथक

Roma

पुमान्एकद्विबहु
प्रथमाव्यथकः व्यथकौ व्यथकाः
सम्बोधनम्व्यथक व्यथकौ व्यथकाः
द्वितीयाव्यथकम् व्यथकौ व्यथकान्
तृतीयाव्यथकेन व्यथकाभ्याम् व्यथकैः व्यथकेभिः
चतुर्थीव्यथकाय व्यथकाभ्याम् व्यथकेभ्यः
पञ्चमीव्यथकात् व्यथकाभ्याम् व्यथकेभ्यः
षष्ठीव्यथकस्य व्यथकयोः व्यथकानाम्
सप्तमीव्यथके व्यथकयोः व्यथकेषु

समास व्यथक

अव्यय ॰व्यथकम् ॰व्यथकात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria