Declension table of ?vyathākrānta

Deva

MasculineSingularDualPlural
Nominativevyathākrāntaḥ vyathākrāntau vyathākrāntāḥ
Vocativevyathākrānta vyathākrāntau vyathākrāntāḥ
Accusativevyathākrāntam vyathākrāntau vyathākrāntān
Instrumentalvyathākrāntena vyathākrāntābhyām vyathākrāntaiḥ vyathākrāntebhiḥ
Dativevyathākrāntāya vyathākrāntābhyām vyathākrāntebhyaḥ
Ablativevyathākrāntāt vyathākrāntābhyām vyathākrāntebhyaḥ
Genitivevyathākrāntasya vyathākrāntayoḥ vyathākrāntānām
Locativevyathākrānte vyathākrāntayoḥ vyathākrānteṣu

Compound vyathākrānta -

Adverb -vyathākrāntam -vyathākrāntāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria