सुबन्तावली ?व्यथाक्रान्त

Roma

पुमान्एकद्विबहु
प्रथमाव्यथाक्रान्तः व्यथाक्रान्तौ व्यथाक्रान्ताः
सम्बोधनम्व्यथाक्रान्त व्यथाक्रान्तौ व्यथाक्रान्ताः
द्वितीयाव्यथाक्रान्तम् व्यथाक्रान्तौ व्यथाक्रान्तान्
तृतीयाव्यथाक्रान्तेन व्यथाक्रान्ताभ्याम् व्यथाक्रान्तैः व्यथाक्रान्तेभिः
चतुर्थीव्यथाक्रान्ताय व्यथाक्रान्ताभ्याम् व्यथाक्रान्तेभ्यः
पञ्चमीव्यथाक्रान्तात् व्यथाक्रान्ताभ्याम् व्यथाक्रान्तेभ्यः
षष्ठीव्यथाक्रान्तस्य व्यथाक्रान्तयोः व्यथाक्रान्तानाम्
सप्तमीव्यथाक्रान्ते व्यथाक्रान्तयोः व्यथाक्रान्तेषु

समास व्यथाक्रान्त

अव्यय ॰व्यथाक्रान्तम् ॰व्यथाक्रान्तात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria