Declension table of ?vyastapuccha

Deva

MasculineSingularDualPlural
Nominativevyastapucchaḥ vyastapucchau vyastapucchāḥ
Vocativevyastapuccha vyastapucchau vyastapucchāḥ
Accusativevyastapuccham vyastapucchau vyastapucchān
Instrumentalvyastapucchena vyastapucchābhyām vyastapucchaiḥ vyastapucchebhiḥ
Dativevyastapucchāya vyastapucchābhyām vyastapucchebhyaḥ
Ablativevyastapucchāt vyastapucchābhyām vyastapucchebhyaḥ
Genitivevyastapucchasya vyastapucchayoḥ vyastapucchānām
Locativevyastapucche vyastapucchayoḥ vyastapuccheṣu

Compound vyastapuccha -

Adverb -vyastapuccham -vyastapucchāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria