सुबन्तावली ?व्यस्तपुच्छ

Roma

पुमान्एकद्विबहु
प्रथमाव्यस्तपुच्छः व्यस्तपुच्छौ व्यस्तपुच्छाः
सम्बोधनम्व्यस्तपुच्छ व्यस्तपुच्छौ व्यस्तपुच्छाः
द्वितीयाव्यस्तपुच्छम् व्यस्तपुच्छौ व्यस्तपुच्छान्
तृतीयाव्यस्तपुच्छेन व्यस्तपुच्छाभ्याम् व्यस्तपुच्छैः व्यस्तपुच्छेभिः
चतुर्थीव्यस्तपुच्छाय व्यस्तपुच्छाभ्याम् व्यस्तपुच्छेभ्यः
पञ्चमीव्यस्तपुच्छात् व्यस्तपुच्छाभ्याम् व्यस्तपुच्छेभ्यः
षष्ठीव्यस्तपुच्छस्य व्यस्तपुच्छयोः व्यस्तपुच्छानाम्
सप्तमीव्यस्तपुच्छे व्यस्तपुच्छयोः व्यस्तपुच्छेषु

समास व्यस्तपुच्छ

अव्यय ॰व्यस्तपुच्छम् ॰व्यस्तपुच्छात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria