Declension table of ?vyasanodaya

Deva

MasculineSingularDualPlural
Nominativevyasanodayaḥ vyasanodayau vyasanodayāḥ
Vocativevyasanodaya vyasanodayau vyasanodayāḥ
Accusativevyasanodayam vyasanodayau vyasanodayān
Instrumentalvyasanodayena vyasanodayābhyām vyasanodayaiḥ vyasanodayebhiḥ
Dativevyasanodayāya vyasanodayābhyām vyasanodayebhyaḥ
Ablativevyasanodayāt vyasanodayābhyām vyasanodayebhyaḥ
Genitivevyasanodayasya vyasanodayayoḥ vyasanodayānām
Locativevyasanodaye vyasanodayayoḥ vyasanodayeṣu

Compound vyasanodaya -

Adverb -vyasanodayam -vyasanodayāt

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria