सुबन्तावली ?व्यसनोदय

Roma

पुमान्एकद्विबहु
प्रथमाव्यसनोदयः व्यसनोदयौ व्यसनोदयाः
सम्बोधनम्व्यसनोदय व्यसनोदयौ व्यसनोदयाः
द्वितीयाव्यसनोदयम् व्यसनोदयौ व्यसनोदयान्
तृतीयाव्यसनोदयेन व्यसनोदयाभ्याम् व्यसनोदयैः व्यसनोदयेभिः
चतुर्थीव्यसनोदयाय व्यसनोदयाभ्याम् व्यसनोदयेभ्यः
पञ्चमीव्यसनोदयात् व्यसनोदयाभ्याम् व्यसनोदयेभ्यः
षष्ठीव्यसनोदयस्य व्यसनोदययोः व्यसनोदयानाम्
सप्तमीव्यसनोदये व्यसनोदययोः व्यसनोदयेषु

समास व्यसनोदय

अव्यय ॰व्यसनोदयम् ॰व्यसनोदयात्

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria