Declension table of ?vyasanarakṣin

Deva

NeuterSingularDualPlural
Nominativevyasanarakṣi vyasanarakṣiṇī vyasanarakṣīṇi
Vocativevyasanarakṣin vyasanarakṣi vyasanarakṣiṇī vyasanarakṣīṇi
Accusativevyasanarakṣi vyasanarakṣiṇī vyasanarakṣīṇi
Instrumentalvyasanarakṣiṇā vyasanarakṣibhyām vyasanarakṣibhiḥ
Dativevyasanarakṣiṇe vyasanarakṣibhyām vyasanarakṣibhyaḥ
Ablativevyasanarakṣiṇaḥ vyasanarakṣibhyām vyasanarakṣibhyaḥ
Genitivevyasanarakṣiṇaḥ vyasanarakṣiṇoḥ vyasanarakṣiṇām
Locativevyasanarakṣiṇi vyasanarakṣiṇoḥ vyasanarakṣiṣu

Compound vyasanarakṣi -

Adverb -vyasanarakṣi

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria