सुबन्तावली ?व्यसनरक्षिन्

Roma

नपुंसकम्एकद्विबहु
प्रथमाव्यसनरक्षि व्यसनरक्षिणी व्यसनरक्षीणि
सम्बोधनम्व्यसनरक्षिन् व्यसनरक्षि व्यसनरक्षिणी व्यसनरक्षीणि
द्वितीयाव्यसनरक्षि व्यसनरक्षिणी व्यसनरक्षीणि
तृतीयाव्यसनरक्षिणा व्यसनरक्षिभ्याम् व्यसनरक्षिभिः
चतुर्थीव्यसनरक्षिणे व्यसनरक्षिभ्याम् व्यसनरक्षिभ्यः
पञ्चमीव्यसनरक्षिणः व्यसनरक्षिभ्याम् व्यसनरक्षिभ्यः
षष्ठीव्यसनरक्षिणः व्यसनरक्षिणोः व्यसनरक्षिणाम्
सप्तमीव्यसनरक्षिणि व्यसनरक्षिणोः व्यसनरक्षिषु

समास व्यसनरक्षि

अव्यय ॰व्यसनरक्षि

Le chameau Ocaml
Top | Index | Grammar | Sandhi | Reader | Corpus
© Gérard Huet 1994-2024
Logo Inria